A 330-3 Kārttikamāhātmya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 330/3
Title: Kārttikamāhātmya
Dimensions: 26 x 12 cm x 14 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/112
Remarks:


Reel No. A 330-3 Inventory No. 80559

Title Kārttikamāhātmya

Remarks This text is assigned to the Padmapurāṇa

Subject Mahātmya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.8 x 12.0 cm

Folios 14

Lines per Folio 9

Foliation figures in upper left corner and lower right-hand corner margin of verso; marginal tiltle: ja. saṃ. is just over the left foliation and rāma is maintained just over the right foliation

Date of Copying ŚS 1750

Place of Deposit NAK

Accession No. 2/112

Manuscript Features

This MS is dated śrīśāke 1750 āṣāḍhādhikakṛṣṇadvitīyāyāṃ tithau ravivāsare likhitaṃ

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

|| nārada uvāca ||

purā śakraḥ śivaṃ draṣṭum agāt kailāsaparvatam ||

sarvadevaiḥ parivṛttas tv apsarogaṇasevitaḥ ||

yāvad gataḥ śivagṛhaṃ tāvat tatra sa dṛṣṭavān ||

puruṣaṃ bhīmakarmāṇaṃ daṃṣṭrānayanabhīṣaṇam ||

sa pṛṣṭas tena kas tvaṃ bhoḥ (!) kva gato jagadīśvaraḥ ||

evaṃ punaḥ punaḥ pṛṣṭaḥ sa yadā nocivān (!) nṛpa || (fol. 1v1–4)

End

|| devya ūcuḥ ||

imāni tāni bījāni viṣṇur yatrāvatiṣṭhati ||

nirvapadhvaṃ tataḥ kāryaṃ bhavatāṃ siddhim eṣyati || ||

nārada uvāca ||

tataś ca tuṣṭāḥ surasiddhasaṃghāḥ

pragṛhya bījāni vicikṣiphuś ca ||

vṛndācite bhūmitale sa yatra

viṣṇuḥ sadā tiṣṭhad asaukhyavṛttaḥ || 30 || (fol. 14v5–8)

Colophon

iti śrīpadmapurāṇe kārttikamāhātmye pṛthunāradasaṃvāde jalaṃdharopākhyānaṃ samāptam || 9 || || śrīśāke 1750 āṣāḍhādhikakṛṣṇadvitīyāyāṃ tithau ravivāsare likhitaṃ || (fol. 14v8–9)

Microfilm Details

Reel No. A 330/3

Date of Filming 25-04-1972

Exposures 15

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 01-04-2004

Bibliography